B 115-5 Āgamavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/5
Title: Āgamavidhāna
Dimensions: 37 x 8.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/756
Remarks:


Reel No. B 115-5 Inventory No. 1105

Title Āgamavidhāna

Author Vināyakaśarmā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 8.5 cm

Folios 11

Lines per Folio 5–6

Foliation figures on the verso; in the upper left-hand and lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 3/756

Manuscript Features

On the exposure 3 is written śrīāgamavidhāna 1973 sālamā caḍhāñyūṃ tārāstotra 2

Excerpts

Beginning

śrīgaṇeśāye namaḥ || ||

varṇaiḥ paṃcāśatāsyādivibhaktai (!) vyāptavigrahā ||

vākprasādāya ⟨ma⟩ me bhūyān mātṛkā (2) viśvamātṛkā ||

varṇanirghaṃṭham ālokya samuddhṛtyāgamāṃtarāt ||

varṇābhidhānaṃ vidadhe śrīvināyakaśarma(3)ṇā ||

oṃkāraś ca dhruvas tāras trimātro varttuls trikaḥ ||

vedādipraṇavapaṃcadaivataś ca tridaivataḥ || (fol. 1v1–3)

End

bhuktimuktipradā maṃtrā gatyuktā sarvakarmasu ||

dhātu (!) śarvaniṣedhārthaṃ syān maṃtra guptabhā(3)ṣaṇe ||

manāviditasaṃjñābhi (!) nirddeśe sphuṭatāṃ vadet ||

taṃtroktaphalasiddhis tu bhaven maṃtrasya gopanāt ||

(4) labdhāṅgāvṛttisaṃketaśabdena kṛtavān ataḥ ||

āgame sarvamaṃtrāṇāṃ nirddeśaṃ guptaya (!) śivaḥ || (fol. 11r2–4)

Colophon

iti śrī(5)vināyakaśarmaviracitaṃ (!) āgamavidhānaṃ samāptam || || śubham || ❁ || || (fol. 11r4–5)

Microfilm Details

Reel No. B 115/5

Date of Filming 06-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 4.

Catalogued by MS/SG

Date 24-05-2006

Bibliography